Original

प्राप्तव्यस्ते यदि कृतमहो वाङ्मयीतीरवासी देवो दक्षाध्वरविमथनोड्डामरश्चन्द्रचूडः आस्ते शातत्रिशिखशिखया दारुकं जघ्नुषी सा यस्यादूरे मृगपतिशिरस्तस्थुषी भद्रकाली ॥

Segmented

प्राप् ते यदि कृत-महः वाङ्मयी-तीर-वासी देवो दक्ष-अध्वर-विमथन-उड्डामरः चन्द्रचूडः आस्ते शित-त्रिशिख-शिखया दारुकम् जघ्नुषी सा यस्य अदूरे मृगपति-शिरः-स्था भद्रकाली

Analysis

Word Lemma Parse
प्राप् प्राप् pos=va,g=m,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
यदि यदि pos=i
कृत कृ pos=va,comp=y,f=part
महः मह pos=n,g=m,c=1,n=s
वाङ्मयी वाङ्मयी pos=n,comp=y
तीर तीर pos=n,comp=y
वासी वासिन् pos=a,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
दक्ष दक्ष pos=n,comp=y
अध्वर अध्वर pos=n,comp=y
विमथन विमथन pos=n,comp=y
उड्डामरः उड्डामर pos=a,g=m,c=1,n=s
चन्द्रचूडः चन्द्रचूड pos=n,g=m,c=1,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
शित शा pos=va,comp=y,f=part
त्रिशिख त्रिशिख pos=n,comp=y
शिखया शिखा pos=n,g=f,c=3,n=s
दारुकम् दारुक pos=n,g=m,c=2,n=s
जघ्नुषी हन् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
अदूरे अदूर pos=n,g=n,c=7,n=s
मृगपति मृगपति pos=n,comp=y
शिरः शिरस् pos=n,comp=y
स्था स्था pos=va,g=f,c=1,n=s,f=part
भद्रकाली भद्रकाली pos=n,g=f,c=1,n=s