Original

दृष्ट्वा तत्रामलकधरणीमन्दिरं शार्ङ्गपाणिं तस्माच्छैलात्तटमवतरन् किञ्चिदाकुञ्च्य पक्षौ कूले ऽम्भोधेः क्रमुककलिलां केरलक्षोणिमग्रे पश्य स्फीतां भृगुसुतभुजाविक्रमोपक्रमं या ॥

Segmented

दृष्ट्वा तत्र आमलक-धरणी-मन्दिरम् शार्ङ्गपाणिम् तस्मात् शैलात् तटम् अवतरन् किंचिद् आकुञ्च्य पक्षौ कूले ऽम्भोधेः क्रमुक-कलिलाम् केरल-क्षोणिम् अग्रे पश्य स्फीताम् भृगुसुत-भुज-अ विक्रम-उपक्रमम् या

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तत्र तत्र pos=i
आमलक आमलक pos=n,comp=y
धरणी धरणी pos=n,comp=y
मन्दिरम् मन्दिर pos=n,g=n,c=2,n=s
शार्ङ्गपाणिम् शार्ङ्गपाणि pos=n,g=m,c=2,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
शैलात् शैल pos=n,g=m,c=5,n=s
तटम् तट pos=n,g=n,c=2,n=s
अवतरन् अवतृ pos=va,g=m,c=1,n=s,f=part
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
आकुञ्च्य आकुञ्चय् pos=vi
पक्षौ पक्ष pos=n,g=m,c=2,n=d
कूले कूल pos=n,g=n,c=7,n=s
ऽम्भोधेः अम्भोधि pos=n,g=m,c=6,n=s
क्रमुक क्रमुक pos=n,comp=y
कलिलाम् कलिल pos=a,g=f,c=2,n=s
केरल केरल pos=n,comp=y
क्षोणिम् क्षोणि pos=n,g=f,c=2,n=s
अग्रे अग्र pos=n,g=n,c=7,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
स्फीताम् स्फीत pos=a,g=f,c=2,n=s
भृगुसुत भृगुसुत pos=n,comp=y
भुज भुज pos=n,comp=y
pos=i
विक्रम विक्रम pos=n,comp=y
उपक्रमम् उपक्रम pos=n,g=m,c=2,n=s
या यद् pos=n,g=f,c=1,n=s