Original

त्वञ्चद्धूमान् दवहुतभुजो ज्वालमालाजटालान् वल्गद्भृङ्गान् वनविटपिनो भासुरान् पल्लवौघैः दृष्ट्वा दूरादनुमिनुतमामुष्णशीतैः समीरैः सन्दिग्धायां विपदि सहसावृत्तिरार्तिं हि सूते ॥

Segmented

तु अञ्च्-धूमान् दव-हुतभुज् ज्वाल-माला-जटालान् वल्गत्-भृङ्गान् वन-विटपिन् भासुरान् पल्लव-ओघैः दृष्ट्वा दूराद् उष्ण-शीतैः उष्णशीतैः समीरैः संदिग्धायाम् सहसा आवृत्तिः आर्तिम् सहसावृत्तिरार्तिम् हि

Analysis

Word Lemma Parse
तु तु pos=i
अञ्च् अञ्च् pos=va,comp=y,f=part
धूमान् धूम pos=n,g=m,c=2,n=p
दव दव pos=n,comp=y
हुतभुज् हुतभुज् pos=n,g=m,c=2,n=p
ज्वाल ज्वाल pos=n,comp=y
माला माला pos=n,comp=y
जटालान् जटाल pos=a,g=m,c=2,n=p
वल्गत् वल्ग् pos=va,comp=y,f=part
भृङ्गान् भृङ्ग pos=n,g=m,c=2,n=p
वन वन pos=n,comp=y
विटपिन् विटपिन् pos=n,g=m,c=2,n=p
भासुरान् भासुर pos=a,g=m,c=2,n=p
पल्लव पल्लव pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
दृष्ट्वा दृश् pos=vi
दूराद् दूर pos=a,g=n,c=5,n=s
उष्ण उष्ण pos=a,comp=y
शीतैः शीत pos=a,g=m,c=3,n=p
उष्णशीतैः समीर pos=n,g=m,c=3,n=p
समीरैः संदिह् pos=va,g=f,c=7,n=s,f=part
संदिग्धायाम् विपद् pos=n,g=f,c=7,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
आवृत्तिः आवृत्ति pos=n,g=f,c=1,n=s
आर्तिम् आर्ति pos=n,g=f,c=2,n=s
सहसावृत्तिरार्तिम् हि pos=i
हि सू pos=v,p=3,n=s,l=lat