Original

तत्र द्वित्रान् प्रियसहचरीविप्रयोगातिदीर्घान् कामार्तो ऽयं शिवशिव समुल्लङ्घ्य मासान् कथञ्चित् चैत्रारम्भे समुदितमधुश्रीकटाक्षाभिरामं चूताङ्कूरास्वदनरसिकं कोकिलं सन्ददर्श ॥

Segmented

तत्र द्वित्रान् प्रिय-सहचरी-विप्रयोग-अति दीर्घान् काम-आर्तः ऽयम् शिव-शिवैः समुल्लङ्घ्य मासान् कथञ्चित् चैत्र-आरम्भे समुदि-मधु-श्री-कटाक्ष-अभिरामम् चूत-अङ्कूर-आस्वदन-रसिकम् कोकिलम् संददर्श

Analysis

Word Lemma Parse
तत्र तत्र pos=i
द्वित्रान् द्वित्र pos=a,g=m,c=2,n=p
प्रिय प्रिय pos=a,comp=y
सहचरी सहचरी pos=n,comp=y
विप्रयोग विप्रयोग pos=n,comp=y
अति अति pos=i
दीर्घान् दीर्घ pos=a,g=m,c=2,n=p
काम काम pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
शिव शिव pos=n,comp=y
शिवैः शिव pos=n,g=m,c=8,n=s
समुल्लङ्घ्य समुल्लङ्घय् pos=vi
मासान् मास pos=n,g=m,c=2,n=p
कथञ्चित् कथंचिद् pos=i
चैत्र चैत्र pos=n,comp=y
आरम्भे आरम्भ pos=n,g=m,c=7,n=s
समुदि समुदि pos=va,comp=y,f=part
मधु मधु pos=a,comp=y
श्री श्री pos=n,comp=y
कटाक्ष कटाक्ष pos=n,comp=y
अभिरामम् अभिराम pos=a,g=m,c=2,n=s
चूत चूत pos=n,comp=y
अङ्कूर अङ्कूर pos=n,comp=y
आस्वदन आस्वदन pos=n,comp=y
रसिकम् रसिक pos=a,g=m,c=2,n=s
कोकिलम् कोकिल pos=n,g=m,c=2,n=s
संददर्श संदृश् pos=v,p=3,n=s,l=lit