Original

क्रीडन्तीनां मुखरितलतामन्दिरं खेचरीणां भूषानादैर्भुवनविदितं सह्यशैलं श्रयेथाः क्षत्रध्वंसात् स्वयमुपरतो विप्रसात्कृत्य कृत्स्नं पृथ्वीचक्रं भृगुकुलपतिर्यत्तटे सन्निधत्ते ॥

Segmented

क्रीडन्तीनाम् मुखरित-लता-मन्दिरम् खेचरीणाम् भूषा-नादैः भुवन-विदितम् सह्य-शैलम् श्रयेथाः क्षत्र-ध्वंसात् स्वयम् उपरतः विप्रसात्कृत्य कृत्स्नम् पृथ्वी-चक्रम् भृगु-कुल-पतिः यत् तटे संनिधत्ते

Analysis

Word Lemma Parse
क्रीडन्तीनाम् क्रीड् pos=va,g=f,c=6,n=p,f=part
मुखरित मुखरय् pos=va,comp=y,f=part
लता लता pos=n,comp=y
मन्दिरम् मन्दिर pos=n,g=n,c=2,n=s
खेचरीणाम् खेचरी pos=n,g=f,c=6,n=p
भूषा भूषा pos=n,comp=y
नादैः नाद pos=n,g=m,c=3,n=p
भुवन भुवन pos=n,comp=y
विदितम् विद् pos=va,g=m,c=2,n=s,f=part
सह्य सह्य pos=n,comp=y
शैलम् शैल pos=n,g=m,c=2,n=s
श्रयेथाः श्रि pos=v,p=2,n=s,l=vidhilin
क्षत्र क्षत्र pos=n,comp=y
ध्वंसात् ध्वंस pos=n,g=m,c=5,n=s
स्वयम् स्वयम् pos=i
उपरतः उपरम् pos=va,g=m,c=1,n=s,f=part
विप्रसात्कृत्य विप्रसात्कृ pos=vi
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
पृथ्वी पृथ्वी pos=n,comp=y
चक्रम् चक्र pos=n,g=n,c=2,n=s
भृगु भृगु pos=n,comp=y
कुल कुल pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
तटे तट pos=n,g=n,c=7,n=s
संनिधत्ते संनिधा pos=v,p=3,n=s,l=lat