Original

ताश्चेन्मानग्रथितहृदयाः सन्नतान् नाद्रि येरन् कान्ताः कान्तान् परभृत कुहूकारमेकं विमुञ्च सन्तु त्रस्यन्निजनिजवधूदोर्लतालिङ्गितानां यूनामार्द्रस्मितसहचरास्त्वय्यपाङ्गानुषङ्गाः ॥

Segmented

ताः चेद् मान-ग्रथित-हृदयाः संनतान् न आद्रियेरन् कान्ताः कान्तान् परभृत कुहू-कारम् एकम् विमुञ्च सन्तु त्रस्-निज-निज-वधू-दोस्-लता-आलिङ्गितानाम् यूनाम् आर्द्र-स्मित-सहचराः त्वे अपाङ्ग-अनुषङ्गाः

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=1,n=p
चेद् चेद् pos=i
मान मान pos=n,comp=y
ग्रथित ग्रन्थ् pos=va,comp=y,f=part
हृदयाः हृदय pos=n,g=f,c=1,n=p
संनतान् संनम् pos=va,g=m,c=2,n=p,f=part
pos=i
आद्रियेरन् आदृ pos=v,p=3,n=p,l=vidhilin
कान्ताः कान्ता pos=n,g=f,c=1,n=p
कान्तान् कान्त pos=a,g=m,c=2,n=p
परभृत परभृत pos=n,g=m,c=8,n=s
कुहू कुहू pos=n,comp=y
कारम् कार pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
विमुञ्च विमुच् pos=v,p=2,n=s,l=lot
सन्तु अस् pos=v,p=3,n=p,l=lot
त्रस् त्रस् pos=va,comp=y,f=part
निज निज pos=a,comp=y
निज निज pos=a,comp=y
वधू वधू pos=n,comp=y
दोस् दोस् pos=n,comp=y
लता लता pos=n,comp=y
आलिङ्गितानाम् आलिङ्गय् pos=va,g=f,c=6,n=p,f=part
यूनाम् युवन् pos=n,g=m,c=6,n=p
आर्द्र आर्द्र pos=a,comp=y
स्मित स्मित pos=n,comp=y
सहचराः सहचर pos=n,g=m,c=1,n=p
त्वे त्वद् pos=n,g=,c=7,n=s
अपाङ्ग अपाङ्ग pos=n,comp=y
अनुषङ्गाः अनुषङ्ग pos=n,g=m,c=1,n=p