Original

तत्रत्यानां रुचिरचिकुरन्यस्तसौगन्धिकानां तारुण्योष्माञ्चितकुचतटीवित्रुटत्कञ्चुकानाम् नासामुक्ताभरणकिरणोन्मिश्रमन्दस्मितानां वेशस्त्रीणां भवति विवशो विभ्रमैर्दर्पको ऽपि ॥

Segmented

तत्रत्यानाम् रुचिर-चिकुर-न्यस्त-सौगन्धिकानाम् तारुण्य-ऊष्म-आञ्च्-कुच-तटी-वित्रुट्-कञ्चुकानाम् नासा-मुक्ता-आभरण-किरण-उन्मिश्र-मन्द-स्मितानाम् वेश-स्त्रीणाम् भवति विवशो विभ्रमैः दर्पकः ऽपि

Analysis

Word Lemma Parse
तत्रत्यानाम् तत्रत्य pos=a,g=m,c=6,n=p
रुचिर रुचिर pos=a,comp=y
चिकुर चिकुर pos=n,comp=y
न्यस्त न्यस् pos=va,comp=y,f=part
सौगन्धिकानाम् सौगन्धिक pos=n,g=f,c=6,n=p
तारुण्य तारुण्य pos=n,comp=y
ऊष्म ऊष्मन् pos=n,comp=y
आञ्च् आञ्च् pos=va,comp=y,f=part
कुच कुच pos=n,comp=y
तटी तटी pos=n,comp=y
वित्रुट् वित्रुट् pos=va,comp=y,f=part
कञ्चुकानाम् कञ्चुक pos=n,g=f,c=6,n=p
नासा नासा pos=n,comp=y
मुक्ता मुक्ता pos=n,comp=y
आभरण आभरण pos=n,comp=y
किरण किरण pos=n,comp=y
उन्मिश्र उन्मिश्र pos=a,comp=y
मन्द मन्द pos=a,comp=y
स्मितानाम् स्मित pos=n,g=f,c=6,n=p
वेश वेश pos=n,comp=y
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
भवति भू pos=v,p=3,n=s,l=lat
विवशो विवश pos=a,g=m,c=1,n=s
विभ्रमैः विभ्रम pos=n,g=m,c=3,n=p
दर्पकः दर्पक pos=n,g=m,c=1,n=s
ऽपि अपि pos=i