Original

पुण्यानस्यास्तटभुवि पुरीखर्वटग्रामरुद्धान् उद्यानद्रुप्रसवसुरभीन् होसलान् गाहमानः लक्ष्मीनारायणपुरमिति ख्यातमन्तर्मुरारेः प्राप्यावासं भव पिकपते पावनानां पुरोगः ॥

Segmented

पुण्यान् अस्याः तट-भुवि पुरी-खर्वट-ग्राम-रुद्धान् उद्यान-द्रु-प्रसव-सुरभीन् होसलान् गाहमानः लक्ष्मीनारायणपुरम् इति ख्यातम् अन्तः मुरारि प्राप्य आवासम् भव पिक-पते पावनानाम् पुरोगः

Analysis

Word Lemma Parse
पुण्यान् पुण्य pos=a,g=m,c=2,n=p
अस्याः इदम् pos=n,g=f,c=6,n=s
तट तट pos=n,comp=y
भुवि भू pos=n,g=f,c=7,n=s
पुरी पुरी pos=n,comp=y
खर्वट खर्वट pos=n,comp=y
ग्राम ग्राम pos=n,comp=y
रुद्धान् रुध् pos=va,g=m,c=2,n=p,f=part
उद्यान उद्यान pos=n,comp=y
द्रु द्रु pos=n,comp=y
प्रसव प्रसव pos=n,comp=y
सुरभीन् सुरभि pos=a,g=m,c=2,n=p
होसलान् होसल pos=n,g=m,c=2,n=p
गाहमानः गाह् pos=va,g=m,c=1,n=s,f=part
लक्ष्मीनारायणपुरम् लक्ष्मीनारायणपुर pos=n,g=n,c=1,n=s
इति इति pos=i
ख्यातम् ख्या pos=va,g=n,c=1,n=s,f=part
अन्तः अन्तर् pos=i
मुरारि मुरारि pos=n,g=m,c=6,n=s
प्राप्य प्राप् pos=vi
आवासम् आवास pos=n,g=m,c=2,n=s
भव भू pos=v,p=2,n=s,l=lot
पिक पिक pos=n,comp=y
पते पति pos=n,g=m,c=8,n=s
पावनानाम् पावन pos=a,g=m,c=6,n=p
पुरोगः पुरोग pos=a,g=m,c=1,n=s