Original

दृश्या दूरे तदनु लहरीसम्पतद्राजहंसा सा कावेरी मदजलझरी सह्यदन्तावलस्य मेघश्यामो भुजगशयनो मेदिनीहारयष्टेर् मध्ये यस्या मरतक इव प्रेक्ष्यते रङ्गनाथः ॥

Segmented

दृश्या दूरे तदनु लहरी-सम्पत्-राजहंसा सा कावेरी मदजल-झरा सह्य-दन्तावलस्य मेघ-श्यामः भुजग-शयनः मेदिनी-हार-यष्ट्याः मध्ये यस्या मरतक इव प्रेक्ष्यते रङ्गनाथः

Analysis

Word Lemma Parse
दृश्या दृश्य pos=a,g=f,c=1,n=s
दूरे दूर pos=a,g=n,c=7,n=s
तदनु तदनु pos=i
लहरी लहरि pos=n,comp=y
सम्पत् सम्पत् pos=va,comp=y,f=part
राजहंसा राजहंस pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
कावेरी कावेरी pos=n,g=f,c=1,n=s
मदजल मदजल pos=n,comp=y
झरा झर pos=n,g=f,c=1,n=s
सह्य सह्य pos=n,comp=y
दन्तावलस्य दन्तावल pos=n,g=m,c=6,n=s
मेघ मेघ pos=n,comp=y
श्यामः श्याम pos=a,g=m,c=1,n=s
भुजग भुजग pos=n,comp=y
शयनः शयन pos=n,g=m,c=1,n=s
मेदिनी मेदिनी pos=n,comp=y
हार हार pos=n,comp=y
यष्ट्याः यष्टि pos=n,g=f,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
यस्या यद् pos=n,g=f,c=6,n=s
मरतक मरतक pos=n,g=m,c=1,n=s
इव इव pos=i
प्रेक्ष्यते प्रेक्ष् pos=v,p=3,n=s,l=lat
रङ्गनाथः रङ्गनाथ pos=n,g=m,c=1,n=s