Original

दष्ट्वा चञ्च्वा कनककपिशा मञ्जरीश्चूतषण्डात् पक्षच्छायाशबलितनभोभागमुद्गत्वरं त्वाम् विद्युत्वन्तं नवजलधरं मन्यमानाः सलीलं नर्तिष्यन्ति प्रियसख चलत्पिञ्छभारा मयूराः ॥

Segmented

दष्ट्वा चञ्च्वा कनक-कपिशाः मञ्जरी चूत-षण्डात् पक्ष-छाया-शबलित-नभः-भाग-मुद्ग-त्वरम् त्वाम् विद्युत्वन्तम् नव-जलधरम् मन्यमानाः स लीलम् नर्तिष्यन्ति प्रिय-सखैः चलत्-पिञ्छ-भाराः मयूराः

Analysis

Word Lemma Parse
दष्ट्वा दंश् pos=vi
चञ्च्वा चञ्चु pos=n,g=f,c=3,n=s
कनक कनक pos=n,comp=y
कपिशाः कपिश pos=a,g=f,c=2,n=p
मञ्जरी मञ्जरी pos=n,g=f,c=2,n=p
चूत चूत pos=n,comp=y
षण्डात् षण्ड pos=n,g=m,c=5,n=s
पक्ष पक्ष pos=n,comp=y
छाया छाया pos=n,comp=y
शबलित शबलित pos=a,comp=y
नभः नभस् pos=n,comp=y
भाग भाग pos=n,comp=y
मुद्ग मुद्ग pos=n,comp=y
त्वरम् त्वरा pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
विद्युत्वन्तम् विद्युत्वत् pos=a,g=m,c=2,n=s
नव नव pos=a,comp=y
जलधरम् जलधर pos=n,g=m,c=2,n=s
मन्यमानाः मन् pos=va,g=m,c=1,n=p,f=part
pos=i
लीलम् लीला pos=n,g=n,c=2,n=s
नर्तिष्यन्ति नृत् pos=v,p=3,n=p,l=lrt
प्रिय प्रिय pos=a,comp=y
सखैः सख pos=n,g=m,c=8,n=s
चलत् चल् pos=va,comp=y,f=part
पिञ्छ पिञ्छ pos=n,comp=y
भाराः भार pos=n,g=m,c=1,n=p
मयूराः मयूर pos=n,g=m,c=1,n=p