Original

चुम्बन् बिम्बाधरमिव नवं पल्लवं शीथुगर्भं प्राप्ताश्लेषः स्तन इव नवे कोरके कामचारी भोक्तासि त्वं कमपि समयं तत्र माकन्दवल्लीः कान्तारागे सति विकसिते कः पुमांस्त्यक्तुमीष्टे ॥

Segmented

चुम्बन् बिंब-अधरम् इव नवम् पल्लवम् शीथु-गर्भम् प्राप्त-आश्लेषः स्तन इव नवे कोरके काम-चारी भोक्तासि त्वम् कम् अपि समयम् तत्र माकन्द-वल्लीः कान्ता-रागे सति विकसिते कः पुमान् त्यक्तुम् ईष्टे

Analysis

Word Lemma Parse
चुम्बन् चुम्ब् pos=va,g=m,c=1,n=s,f=part
बिंब बिम्ब pos=n,comp=y
अधरम् अधर pos=n,g=m,c=2,n=s
इव इव pos=i
नवम् नव pos=a,g=m,c=2,n=s
पल्लवम् पल्लव pos=n,g=m,c=2,n=s
शीथु शीथु pos=n,comp=y
गर्भम् गर्भ pos=n,g=m,c=2,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
आश्लेषः आश्लेष pos=n,g=m,c=1,n=s
स्तन स्तन pos=n,g=m,c=7,n=s
इव इव pos=i
नवे नव pos=a,g=m,c=7,n=s
कोरके कोरक pos=n,g=m,c=7,n=s
काम काम pos=n,comp=y
चारी चारिन् pos=a,g=m,c=1,n=s
भोक्तासि भुज् pos=v,p=2,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
कम् pos=n,g=m,c=2,n=s
अपि अपि pos=i
समयम् समय pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
माकन्द माकन्द pos=n,comp=y
वल्लीः वल्ली pos=n,g=f,c=2,n=p
कान्ता कान्ता pos=n,comp=y
रागे राग pos=n,g=m,c=7,n=s
सति अस् pos=va,g=m,c=7,n=s,f=part
विकसिते विकस् pos=va,g=m,c=7,n=s,f=part
कः pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
त्यक्तुम् त्यज् pos=vi
ईष्टे ईश् pos=v,p=3,n=s,l=lat