Original

भूयो गच्छन् जनपदमिमं स त्वमुल्लङ्घ्य चोलान् आलोकेथास्तरलहरिणीनेत्रतापिञ्छितानि कान्ताराणि प्रसवशयनैश्छिन्नगुञ्जाकलापैः कुञ्जे कुञ्जे कथितशबरद्वन्द्वलीलायितानि ॥

Segmented

भूयो गच्छन् जनपदम् इमम् स त्वम् उल्लङ्घ्य चोलान् आलोकेथास् तरल-हरिणी-नेत्र-तापिञ्छितानि कान्ताराणि प्रसव-शयनैः छिन्न-गुञ्जा-कलापैः कुञ्जे कुञ्जे कथित-शबर-द्वन्द्व-लीलायितानि

Analysis

Word Lemma Parse
भूयो भूयस् pos=i
गच्छन् गम् pos=va,g=m,c=1,n=s,f=part
जनपदम् जनपद pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
उल्लङ्घ्य उल्लङ्घय् pos=vi
चोलान् चोल pos=n,g=m,c=2,n=p
आलोकेथास् आलोक् pos=v,p=2,n=s,l=vidhilin
तरल तरल pos=a,comp=y
हरिणी हरिणी pos=n,comp=y
नेत्र नेत्र pos=n,comp=y
तापिञ्छितानि तापिञ्छित pos=n,g=n,c=2,n=p
कान्ताराणि कान्तार pos=n,g=n,c=2,n=p
प्रसव प्रसव pos=n,comp=y
शयनैः शयन pos=n,g=n,c=3,n=p
छिन्न छिद् pos=va,comp=y,f=part
गुञ्जा गुञ्जा pos=n,comp=y
कलापैः कलाप pos=n,g=m,c=3,n=p
कुञ्जे कुञ्ज pos=n,g=m,c=7,n=s
कुञ्जे कुञ्ज pos=n,g=m,c=7,n=s
कथित कथय् pos=va,comp=y,f=part
शबर शबर pos=n,comp=y
द्वन्द्व द्वंद्व pos=n,comp=y
लीलायितानि लीलाय् pos=va,g=n,c=2,n=p,f=part