Original

क्षेत्रे चास्मिन् सकलविपदां भञ्जने पञ्च मासान् आसीथाश्चेत् प्रियजनवियोगार्तिरूर्ध्वं न ते स्यात् आकर्ण्येमां पुनरिति तथा सैष चक्रे निवासं क्लेशो भूयानपि बहुमतः श्लाघ्यते चेदुदर्कः ॥

Segmented

क्षेत्रे च अस्मिन् सकल-विपद् भञ्जने पञ्च मासान् आसीथाः चेद् प्रिय-जन-वियोग-आर्तिः ऊर्ध्वम् न ते स्यात् आकर्ण्य इमाम् पुनः इति तथा सः एष चक्रे निवासम् क्लेशो भूयान् अपि बहु-मतः श्लाघ्यते चेद् उदर्कः

Analysis

Word Lemma Parse
क्षेत्रे क्षेत्र pos=n,g=n,c=7,n=s
pos=i
अस्मिन् इदम् pos=n,g=n,c=7,n=s
सकल सकल pos=a,comp=y
विपद् विपद् pos=n,g=f,c=6,n=p
भञ्जने भञ्जन pos=n,g=n,c=7,n=s
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
मासान् मास pos=n,g=m,c=2,n=p
आसीथाः आस् pos=v,p=2,n=s,l=vidhilin
चेद् चेद् pos=i
प्रिय प्रिय pos=a,comp=y
जन जन pos=n,comp=y
वियोग वियोग pos=n,comp=y
आर्तिः आर्ति pos=n,g=f,c=1,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
आकर्ण्य आकर्णय् pos=vi
इमाम् इदम् pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
इति इति pos=i
तथा तथा pos=i
सः तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
निवासम् निवास pos=n,g=m,c=2,n=s
क्लेशो क्लेश pos=n,g=m,c=1,n=s
भूयान् भूयस् pos=a,g=m,c=1,n=s
अपि अपि pos=i
बहु बहु pos=a,comp=y
मतः मन् pos=va,g=m,c=1,n=s,f=part
श्लाघ्यते श्लाघ् pos=v,p=3,n=s,l=lat
चेद् चेद् pos=i
उदर्कः उदर्क pos=n,g=m,c=1,n=s