Original

पक्षिस्वानैः पटुमदकलैः स्वागतानि ब्रुवाणा व्याकीर्णार्घ्याः कुसुममधुभिर्वीजयन्तः प्रवालैः तत्रारामाः सुरभिसचिवं त्वां सखे मानयेयुस् तुल्यप्रीतिर्भवति हि जनो राजवद्राजमित्रे ॥

Segmented

पक्षि-स्वानेभिः पटु-मद-कलैः स्वागतानि ब्रुवाणा व्याकॄ-अर्घ्याः कुसुम-मधुभिः वीजय् प्रवालैः तत्र आरामाः सुरभि-सचिवम् त्वाम् सखे मानयेयुस् तुल्य-प्रीतिः भवति हि जनो राज-वत् राज-मित्रे

Analysis

Word Lemma Parse
पक्षि पक्षिन् pos=n,comp=y
स्वानेभिः स्वान pos=n,g=m,c=3,n=p
पटु पटु pos=a,comp=y
मद मद pos=n,comp=y
कलैः कल pos=a,g=m,c=3,n=p
स्वागतानि स्वागत pos=n,g=n,c=2,n=p
ब्रुवाणा ब्रू pos=va,g=m,c=1,n=p,f=part
व्याकॄ व्याकॄ pos=va,comp=y,f=part
अर्घ्याः अर्घ्य pos=n,g=m,c=1,n=p
कुसुम कुसुम pos=n,comp=y
मधुभिः मधु pos=a,g=m,c=3,n=p
वीजय् वीजय् pos=va,g=m,c=1,n=p,f=part
प्रवालैः प्रवाल pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
आरामाः आराम pos=n,g=m,c=1,n=p
सुरभि सुरभि pos=a,comp=y
सचिवम् सचिव pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
सखे सखि pos=n,g=,c=8,n=s
मानयेयुस् मानय् pos=v,p=3,n=p,l=vidhilin
तुल्य तुल्य pos=a,comp=y
प्रीतिः प्रीति pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
हि हि pos=i
जनो जन pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
वत् वत् pos=i
राज राजन् pos=n,comp=y
मित्रे मित्र pos=n,g=m,c=7,n=s