Original

तानुल्लङ्घ्य स्मितकुवलयस्निग्धमुत्कन्धराणां चोलस्त्रीणामयि सफलयन् नेत्रमुत्पक्ष्ममालम् विल्वक्षेत्रं विश पशुपतेर्वेश्म नीवासमीरैर् धूतालिन्दध्वजपटशिखैर्नूनमाहूयमानः ॥

Segmented

तान् उल्लङ्घ्य स्मित-कुवलय-स्निग्धम् उत्कन्धरानाम् चोल-स्त्रीणाम् अयि सफलयन् नेत्रम् उत्पक्ष्म-मालम् बिल्व-क्षेत्रम् विश पशुपतेः वेश्म धुत-अलिन्द-ध्वज-पट-शिखा धूतालिन्दध्वजपटशिखैः नूनम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
उल्लङ्घ्य उल्लङ्घय् pos=vi
स्मित स्मित pos=n,comp=y
कुवलय कुवलय pos=n,comp=y
स्निग्धम् स्निग्ध pos=a,g=n,c=2,n=s
उत्कन्धरानाम् उत्कन्धर pos=a,g=f,c=6,n=p
चोल चोल pos=n,comp=y
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
अयि अयि pos=i
सफलयन् सफलय् pos=va,g=m,c=1,n=s,f=part
नेत्रम् नेत्र pos=n,g=n,c=2,n=s
उत्पक्ष्म उत्पक्ष्मन् pos=a,comp=y
मालम् माला pos=n,g=n,c=2,n=s
बिल्व बिल्व pos=n,comp=y
क्षेत्रम् क्षेत्र pos=n,g=n,c=2,n=s
विश विश् pos=v,p=2,n=s,l=lot
पशुपतेः पशुपति pos=n,g=m,c=6,n=s
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
धुत धू pos=va,comp=y,f=part
अलिन्द अलिन्द pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
पट पट pos=n,comp=y
शिखा शिखा pos=n,g=m,c=3,n=p
धूतालिन्दध्वजपटशिखैः नूनम् pos=i
नूनम् आह्वा pos=va,g=m,c=1,n=s,f=part