Original

सा वैदग्धी श्रुतिषु स पुनः सर्वशास्त्रावगाहस् तच्चाम्लानप्रसरसरसं निष्कलङ्कं कवित्वम् तत्रत्यानां किमिह बहुना सर्वमेतत् पठन्तः शृङ्गे शृङ्गे गृहविटपिनां स्पष्टयिष्यन्ति कीराः ॥

Segmented

सा वैदग्धी श्रुतिषु स पुनः सर्व-शास्त्र-अवगाहः तत् च अ म्लान-प्रसर-सरसम् निष्कलङ्कम् कवि-त्वम् तत्रत्यानाम् किम् इह बहुना सर्वम् एतत् पठन्तः शृङ्गे शृङ्गे गृह-विटपिनाम् स्पष्टयिष्यन्ति कीराः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
वैदग्धी वैदग्धी pos=n,g=f,c=1,n=s
श्रुतिषु श्रुति pos=n,g=f,c=7,n=p
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
अवगाहः अवगाह pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
pos=i
म्लान म्ला pos=va,comp=y,f=part
प्रसर प्रसर pos=n,comp=y
सरसम् सरस pos=a,g=n,c=1,n=s
निष्कलङ्कम् निष्कलङ्क pos=a,g=n,c=1,n=s
कवि कवि pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
तत्रत्यानाम् तत्रत्य pos=a,g=m,c=6,n=p
किम् pos=n,g=n,c=1,n=s
इह इह pos=i
बहुना बहु pos=a,g=n,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
पठन्तः पठ् pos=va,g=m,c=1,n=p,f=part
शृङ्गे शृङ्ग pos=n,g=n,c=7,n=s
शृङ्गे शृङ्ग pos=n,g=n,c=7,n=s
गृह गृह pos=n,comp=y
विटपिनाम् विटपिन् pos=n,g=m,c=6,n=p
स्पष्टयिष्यन्ति स्पष्टय् pos=v,p=3,n=p,l=lrt
कीराः कीर pos=n,g=m,c=1,n=p