Original

धूमस्तोमैः सवनजनितैर्धूसरोपान्तवृक्षाः प्रौढश्लाघ्यैर्मुखरितमठाः पावनैर्ब्रह्मघोषैः रुद्धाभोगा द्विजवरविधिस्नानपूतैस्तटाकैर् द्रष्टव्यास्ते तदनु सरितं दक्षिणेनाग्रहाराः ॥

Segmented

धूम-स्तोमैः सवन-जनितैः धूसर-उपान्त-वृक्षाः प्रौढ-श्लाघ् मुखरित-मठाः पावनैः ब्रह्मघोषैः रुद्ध-आभोगाः द्विजवर-विधि-स्नान-पूतैः तटाकैः द्रष्टव्याः ते तदनु सरितम् दक्षिणेन अग्रहाराः

Analysis

Word Lemma Parse
धूम धूम pos=n,comp=y
स्तोमैः स्तोम pos=n,g=m,c=3,n=p
सवन सवन pos=n,comp=y
जनितैः जनय् pos=va,g=m,c=3,n=p,f=part
धूसर धूसर pos=a,comp=y
उपान्त उपान्त pos=n,comp=y
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p
प्रौढ प्रौढ pos=a,comp=y
श्लाघ् श्लाघ् pos=va,g=m,c=3,n=p,f=krtya
मुखरित मुखरय् pos=va,comp=y,f=part
मठाः मठ pos=n,g=m,c=1,n=p
पावनैः पावन pos=a,g=m,c=3,n=p
ब्रह्मघोषैः ब्रह्मघोष pos=n,g=m,c=3,n=p
रुद्ध रुध् pos=va,comp=y,f=part
आभोगाः आभोग pos=n,g=m,c=1,n=p
द्विजवर द्विजवर pos=n,comp=y
विधि विधि pos=n,comp=y
स्नान स्नान pos=n,comp=y
पूतैः पू pos=va,g=n,c=3,n=p,f=part
तटाकैः तटाक pos=n,g=n,c=3,n=p
द्रष्टव्याः दृश् pos=va,g=m,c=1,n=p,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
तदनु तदनु pos=i
सरितम् सरित् pos=n,g=f,c=2,n=s
दक्षिणेन दक्षिण pos=a,g=m,c=3,n=s
अग्रहाराः अग्रहार pos=n,g=m,c=1,n=p