Original

स्नातोत्तीर्णाः सजलकणिकासुन्दरोरोजकुम्भाः श्यामापङ्कैः शुभपरिमलैः स्पृष्टमाङ्गल्यभूषाः तीरे तस्या द्रमिडसुदृशो दर्शनीया विलोक्य प्रायो भावी क्षणमिव सखे गच्छतस्ते विलम्बः ॥

Segmented

स्नात-उत्तीर्णाः स जल-कणिका-सुन्दर-उरोज-कुम्भाः श्यामा-पङ्कैः शुभ-परिमलैः स्पृष्ट-माङ्गल्य-भूषाः तीरे तस्या द्रमिड-सुदृः दर्शनीया विलोक्य प्रायो भावी क्षणम् इव सखे गच्छतः ते विलम्बः

Analysis

Word Lemma Parse
स्नात स्ना pos=va,comp=y,f=part
उत्तीर्णाः उत्तृ pos=va,g=f,c=2,n=p,f=part
pos=i
जल जल pos=n,comp=y
कणिका कणिका pos=n,comp=y
सुन्दर सुन्दर pos=a,comp=y
उरोज उरोज pos=n,comp=y
कुम्भाः कुम्भ pos=n,g=f,c=2,n=p
श्यामा श्यामा pos=n,comp=y
पङ्कैः पङ्क pos=n,g=m,c=3,n=p
शुभ शुभ pos=a,comp=y
परिमलैः परिमल pos=n,g=m,c=3,n=p
स्पृष्ट स्पृश् pos=va,comp=y,f=part
माङ्गल्य माङ्गल्य pos=n,comp=y
भूषाः भूषा pos=n,g=f,c=2,n=p
तीरे तीर pos=n,g=n,c=7,n=s
तस्या तद् pos=n,g=f,c=6,n=s
द्रमिड द्रमिड pos=n,comp=y
सुदृः सुदृश् pos=a,g=f,c=2,n=p
दर्शनीया दर्शनीय pos=a,g=f,c=2,n=p
विलोक्य विलोकय् pos=vi
प्रायो प्रायस् pos=i
भावी भाविन् pos=a,g=m,c=1,n=s
क्षणम् क्षण pos=n,g=m,c=2,n=s
इव इव pos=i
सखे सखि pos=n,g=,c=8,n=s
गच्छतः गम् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
विलम्बः विलम्ब pos=n,g=m,c=1,n=s