Original

चूते चूते कुसुमकलिकां त्वां च दृष्ट्वा समेतं बालाशोकाहननमरुणैरङ्घ्रिभिस्तन्वतीनाम् तन्वङ्गीनां श्रवणसुभगैर्नूपुराणां विरावैर् वाचालाः स्युर्नियतमभितः कूलमारामसीमाः ॥

Segmented

चूते चूते कुसुम-कलिकाम् त्वाम् च दृष्ट्वा समेतम् बाला-शोक-आहननम् अरुणैः अङ्घ्रिभिः तन् तन्वङ्गीनाम् श्रवण-सुभगैः नूपुरानाम् विरावैः वाचालाः स्युः नियतम् अभितस् कूलम् आराम-सीमाः

Analysis

Word Lemma Parse
चूते चूत pos=n,g=m,c=7,n=s
चूते चूत pos=n,g=m,c=7,n=s
कुसुम कुसुम pos=n,comp=y
कलिकाम् कलिका pos=n,g=f,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
समेतम् समे pos=va,g=m,c=2,n=s,f=part
बाला बाला pos=n,comp=y
शोक शोक pos=n,comp=y
आहननम् आहनन pos=n,g=m,c=2,n=s
अरुणैः अरुण pos=a,g=m,c=3,n=p
अङ्घ्रिभिः अङ्घ्रि pos=n,g=m,c=3,n=p
तन् तन् pos=va,g=f,c=6,n=p,f=part
तन्वङ्गीनाम् तन्वङ्गी pos=n,g=f,c=6,n=p
श्रवण श्रवण pos=n,comp=y
सुभगैः सुभग pos=a,g=m,c=3,n=p
नूपुरानाम् नूपुर pos=n,g=m,c=6,n=p
विरावैः विराव pos=n,g=m,c=3,n=p
वाचालाः वाचाल pos=a,g=f,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
नियतम् नियतम् pos=i
अभितस् अभितस् pos=i
कूलम् कूल pos=n,g=n,c=2,n=s
आराम आराम pos=n,comp=y
सीमाः सीमा pos=n,g=f,c=1,n=p