Original

पक्षोद्यौतैः पतग पुरजित्कन्धराकाण्डनीलैर् व्याप्ताभोगा विसृमरतरैर्व्योम सीमन्तयन्ती सुव्यक्तं ते गमनसरणिः सूत्रयेदूर्ध्वमस्याः सिन्धुस्नेहोपगतयमुनावेणिवीथीविलासम् ॥

Segmented

पतग पुरजित्-कंधर-काण्ड-नीलैः व्याप्त-आभोगा विसृमरतरैः व्योम सीमन्तयन्ती सु व्यक्तम् ते गमन-सरणिः सूत्रयेत् ऊर्ध्वम् अस्याः सिन्धु-स्नेह-उपगत-यमुना-वेणी-वीथी-विलासम्

Analysis

Word Lemma Parse
पतग पतग pos=n,g=m,c=8,n=s
पुरजित् पुरजित् pos=n,comp=y
कंधर कंधर pos=n,comp=y
काण्ड काण्ड pos=n,comp=y
नीलैः नील pos=a,g=m,c=3,n=p
व्याप्त व्याप् pos=va,comp=y,f=part
आभोगा आभोग pos=n,g=f,c=1,n=s
विसृमरतरैः विसृमरतर pos=a,g=m,c=3,n=p
व्योम व्योमन् pos=n,g=n,c=2,n=s
सीमन्तयन्ती सीमन्तय् pos=va,g=f,c=1,n=s,f=part
सु सु pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
गमन गमन pos=n,comp=y
सरणिः सरणि pos=n,g=f,c=1,n=s
सूत्रयेत् सूत्रय् pos=v,p=3,n=s,l=vidhilin
ऊर्ध्वम् ऊर्ध्वम् pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
सिन्धु सिन्धु pos=n,comp=y
स्नेह स्नेह pos=n,comp=y
उपगत उपगम् pos=va,comp=y,f=part
यमुना यमुना pos=n,comp=y
वेणी वेणी pos=n,comp=y
वीथी वीथि pos=n,comp=y
विलासम् विलास pos=n,g=m,c=2,n=s