Original

आशां पाशायुधतिलकितामाश्रयन्नात्तवेगः कूलोन्मीलत्क्रमुककुहलीचामरान्दोलितोर्मिम् द्रक्ष्यस्यग्रे विकचकमलोद्गन्धिमाध्वीकपानात् क्षीबक्षीबभ्रमरतरुणीसेवितां क्षीरसिन्धुम् ॥

Segmented

आशाम् पाश-आयुध-तिलकिताम् आश्रि आत्त-वेगः कूल-उन्मील्-क्रमुक-कुहली-चामर-आन्दोलय्-ऊर्मिम् द्रक्ष्यसि अग्रे विकच-कमल-उद्गन्धि-माध्वीक-पानात् क्षीब-क्षीब-भ्रमर-तरुणी-सेविताम् क्षीर-सिंधुम्

Analysis

Word Lemma Parse
आशाम् आशा pos=n,g=f,c=2,n=s
पाश पाश pos=n,comp=y
आयुध आयुध pos=n,comp=y
तिलकिताम् तिलकित pos=a,g=f,c=2,n=s
आश्रि आश्रि pos=va,g=m,c=1,n=s,f=part
आत्त आदा pos=va,comp=y,f=part
वेगः वेग pos=n,g=m,c=1,n=s
कूल कूल pos=n,comp=y
उन्मील् उन्मील् pos=va,comp=y,f=part
क्रमुक क्रमुक pos=n,comp=y
कुहली कुहली pos=n,comp=y
चामर चामर pos=n,comp=y
आन्दोलय् आन्दोलय् pos=va,comp=y,f=part
ऊर्मिम् ऊर्मि pos=n,g=m,c=2,n=s
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
अग्रे अग्र pos=n,g=n,c=7,n=s
विकच विकच pos=a,comp=y
कमल कमल pos=n,comp=y
उद्गन्धि उद्गन्धि pos=a,comp=y
माध्वीक माध्वीक pos=n,comp=y
पानात् पान pos=n,g=n,c=5,n=s
क्षीब क्षीब pos=a,comp=y
क्षीब क्षीब pos=a,comp=y
भ्रमर भ्रमर pos=n,comp=y
तरुणी तरुणी pos=n,comp=y
सेविताम् सेव् pos=va,g=f,c=2,n=s,f=part
क्षीर क्षीर pos=n,comp=y
सिंधुम् सिन्धु pos=n,g=f,c=2,n=s