Original

स्पष्टालक्ष्यस्त्वयि पिक समालम्बमाने ऽम्बरान्तं काञ्चीदेशः किमपि वसुधां भूषयन् गौरवेण तत्सौन्दर्यापहृतहृदयो मा विलम्बस्व गन्तुं बन्धुत्राणाद् बहुमतिपदं नापरं त्वद्विधानाम् ॥

Segmented

स्पष्ट-आलक्षय् त्वे पिक समालम्बमाने अम्बर-अन्तम् काञ्ची-देशः किम् अपि वसुधाम् भूषयन् गौरवेण तद्-सौन्दर्य-अपहृत-हृदयः मा विलम्बस्व गन्तुम् बन्धु-त्राणात् बहु-मति-पदम् न अपरम् त्वद्विधानाम्

Analysis

Word Lemma Parse
स्पष्ट स्पष्ट pos=a,comp=y
आलक्षय् आलक्षय् pos=va,g=m,c=1,n=s,f=krtya
त्वे त्वद् pos=n,g=,c=7,n=s
पिक पिक pos=n,g=m,c=8,n=s
समालम्बमाने समालम्ब् pos=va,g=m,c=7,n=s,f=part
अम्बर अम्बर pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
काञ्ची काञ्ची pos=n,comp=y
देशः देश pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अपि अपि pos=i
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
भूषयन् भूषय् pos=va,g=m,c=1,n=s,f=part
गौरवेण गौरव pos=n,g=n,c=3,n=s
तद् तद् pos=n,comp=y
सौन्दर्य सौन्दर्य pos=n,comp=y
अपहृत अपहृ pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
मा मा pos=i
विलम्बस्व विलम्ब् pos=v,p=2,n=s,l=lot
गन्तुम् गम् pos=vi
बन्धु बन्धु pos=n,comp=y
त्राणात् त्राण pos=n,g=n,c=5,n=s
बहु बहु pos=a,comp=y
मति मति pos=n,comp=y
पदम् पद pos=n,g=n,c=1,n=s
pos=i
अपरम् अपर pos=n,g=n,c=1,n=s
त्वद्विधानाम् त्वद्विध pos=a,g=m,c=6,n=p