Original

त्वामानिन्युः सुभग शयितं लीलया नीलकेश्यो द्रष्टुं देवं वरुणपुरतः सम्पतन्त्यो विमानैः अत्रामुञ्चन्नपि भगवतीकिङ्करोक्त्या सशङ्काः शुश्रावेत्थं स पुनरवपुस्सङ्ग्रहां व्योम्नि वाणीम् ॥

Segmented

त्वा आनिन्युः सुभग शयितम् लीलया नील-केश्यः द्रष्टुम् देवम् वरुण-पुरात् संपतन्त्यो विमानैः अत्र अमुञ्चन् अपि भगवती-किंकर-उक्त्या स शङ्का शुश्राव इत्थम् स पुनः अ वपुः-संग्रहाम् व्योम्नि वाणीम्

Analysis

Word Lemma Parse
त्वा त्वद् pos=n,g=,c=2,n=s
आनिन्युः आनी pos=v,p=3,n=p,l=lit
सुभग सुभग pos=a,g=m,c=8,n=s
शयितम् शयित pos=n,g=n,c=2,n=s
लीलया लीला pos=n,g=f,c=3,n=s
नील नील pos=a,comp=y
केश्यः केश pos=a,g=f,c=1,n=p
द्रष्टुम् दृश् pos=vi
देवम् देव pos=n,g=m,c=2,n=s
वरुण वरुण pos=n,comp=y
पुरात् पुर pos=n,g=n,c=5,n=s
संपतन्त्यो सम्पत् pos=va,g=f,c=1,n=p,f=part
विमानैः विमान pos=n,g=n,c=3,n=p
अत्र अत्र pos=i
अमुञ्चन् मुच् pos=v,p=3,n=p,l=lan
अपि अपि pos=i
भगवती भगवती pos=n,comp=y
किंकर किंकर pos=n,comp=y
उक्त्या उक्ति pos=n,g=f,c=3,n=s
pos=i
शङ्का शङ्का pos=n,g=m,c=1,n=p
शुश्राव श्रु pos=v,p=3,n=s,l=lit
इत्थम् इत्थम् pos=i
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
pos=i
वपुः वपुस् pos=n,comp=y
संग्रहाम् संग्रह pos=n,g=f,c=2,n=s
व्योम्नि व्योमन् pos=n,g=m,c=7,n=s
वाणीम् वाणी pos=n,g=f,c=2,n=s