Original

दृष्ट्वा शम्भुं गगनसरणावुज्जिहाने त्वयि द्राक् पक्षद्वन्द्वव्यजनपवनोच्चालिताभ्यो लताभ्यः उत्थास्यन्ति भ्रमरतरुणाः सिक्तदेहा मरन्दैर् उद्यानश्रीप्रहितसजलापाङ्गभङ्गानुकाराः ॥

Segmented

दृष्ट्वा शम्भुम् गगन-सरणौ उज्जिहाने त्वयि द्राक् पक्ष-द्वन्द्व-व्यजन-पवन-उच्चालय् लताभ्यः उत्थास्यन्ति भ्रमर-तरुणाः सिच्-देहाः मरन्दैः उद्यान-श्री-प्रहित-सजल-अपाङ्ग-भङ्ग-अनुकाराः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
शम्भुम् शम्भु pos=n,g=m,c=2,n=s
गगन गगन pos=n,comp=y
सरणौ सरणि pos=n,g=f,c=7,n=s
उज्जिहाने उज्जिहान pos=a,g=m,c=7,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
द्राक् द्राक् pos=i
पक्ष पक्ष pos=n,comp=y
द्वन्द्व द्वंद्व pos=n,comp=y
व्यजन व्यजन pos=n,comp=y
पवन पवन pos=n,comp=y
उच्चालय् उच्चालय् pos=va,g=f,c=5,n=p,f=part
लताभ्यः लता pos=n,g=f,c=5,n=p
उत्थास्यन्ति उत्था pos=v,p=3,n=p,l=lrt
भ्रमर भ्रमर pos=n,comp=y
तरुणाः तरुण pos=a,g=m,c=1,n=p
सिच् सिच् pos=va,comp=y,f=part
देहाः देह pos=n,g=m,c=1,n=p
मरन्दैः मरन्द pos=n,g=m,c=3,n=p
उद्यान उद्यान pos=n,comp=y
श्री श्री pos=n,comp=y
प्रहित प्रहि pos=va,comp=y,f=part
सजल सजल pos=a,comp=y
अपाङ्ग अपाङ्ग pos=n,comp=y
भङ्ग भङ्ग pos=n,comp=y
अनुकाराः अनुकार pos=n,g=m,c=1,n=p