Original

उड्डीयास्माद् बकुलसरसात् स त्वमुद्यानदेशात् प्रादक्षिण्याद् व्रज परिसरे पुण्यमेकाम्रवृक्षम् मूले यस्य प्रकृतिसुभगे मुक्तकैलासलोभो देवः साक्षाद्वसति वलयाङ्काह्वयश्चन्द्रचूडः ॥

Segmented

उड्डीय अस्मात् बकुल-सरसात् स त्वम् उद्यान-देशात् प्रादक्षिण्याद् व्रज परिसरे पुण्यम् एक-आम्र-वृक्षम् मूले यस्य प्रकृति-सुभगे मुक्त-कैलास-लोभः देवः साक्षात् वसति वलय-अङ्क-आह्वयः चन्द्रचूडः

Analysis

Word Lemma Parse
उड्डीय उड्डी pos=vi
अस्मात् इदम् pos=n,g=m,c=5,n=s
बकुल बकुल pos=n,comp=y
सरसात् सरस pos=a,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
उद्यान उद्यान pos=n,comp=y
देशात् देश pos=n,g=m,c=5,n=s
प्रादक्षिण्याद् प्रादक्षिण्य pos=n,g=n,c=5,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot
परिसरे परिसर pos=n,g=m,c=7,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
एक एक pos=n,comp=y
आम्र आम्र pos=n,comp=y
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
मूले मूल pos=n,g=n,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
प्रकृति प्रकृति pos=n,comp=y
सुभगे सुभग pos=a,g=n,c=7,n=s
मुक्त मुच् pos=va,comp=y,f=part
कैलास कैलास pos=n,comp=y
लोभः लोभ pos=n,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
साक्षात् साक्षात् pos=i
वसति वस् pos=v,p=3,n=s,l=lat
वलय वलय pos=n,comp=y
अङ्क अङ्क pos=n,comp=y
आह्वयः आह्वय pos=n,g=m,c=1,n=s
चन्द्रचूडः चन्द्रचूड pos=n,g=m,c=1,n=s