Original

पीठेष्वष्टादशसु महितं कामपीठं भजेथाः पारेकम्पं स्वयमिह परा देवता सन्निधत्ते सभ्रूचापं नयनजलदं प्राप्य यस्याः कृपापं तुण्डीरक्ष्मा सुलभकवितासस्यवृद्धिः समिन्धे ॥

Segmented

पीठेषु अष्टादशन् महितम् काम-पीठम् भजेथाः पारेकम्पम् स्वयम् इह परा देवता संनिधत्ते स भ्रू-चापम् नयन-जलदम् प्राप्य यस्याः तुण्डीर-क्ष्मा सुलभ-कवि-ता-सस्य-वृद्धिः सुलभकवितासस्यवृद्धिः

Analysis

Word Lemma Parse
पीठेषु पीठ pos=n,g=n,c=7,n=p
अष्टादशन् अष्टादशन् pos=a,g=n,c=7,n=p
महितम् महित pos=a,g=n,c=2,n=s
काम काम pos=n,comp=y
पीठम् पीठ pos=n,g=n,c=2,n=s
भजेथाः भज् pos=v,p=2,n=s,l=vidhilin
पारेकम्पम् पारेकम्प pos=n,g=n,c=2,n=s
स्वयम् स्वयम् pos=i
इह इह pos=i
परा पर pos=n,g=f,c=1,n=s
देवता देवता pos=n,g=f,c=1,n=s
संनिधत्ते संनिधा pos=v,p=3,n=s,l=lat
pos=i
भ्रू भ्रू pos=n,comp=y
चापम् चाप pos=n,g=m,c=2,n=s
नयन नयन pos=n,comp=y
जलदम् जलद pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
यस्याः यद् pos=n,g=f,c=6,n=s
तुण्डीर तुण्डीर pos=n,comp=y
क्ष्मा क्ष्मा pos=n,g=f,c=1,n=s
सुलभ सुलभ pos=a,comp=y
कवि कवि pos=n,comp=y
ता ता pos=n,comp=y
सस्य सस्य pos=n,comp=y
वृद्धिः वृद्धि pos=n,g=f,c=1,n=s
सुलभकवितासस्यवृद्धिः समिन्ध् pos=v,p=1,n=s,l=lat