Original

वन्दस्वारात् प्रियसख पुनर्दर्शनायात्र शौरेः काञ्चीभर्तुः करिगिरितटे पुण्यमेनं विमानम् आधत्ते यत् कनकवलभीनीडलीनैः कपोतैर् अद्याप्यम्भोरुहभवमखालग्नधूमाभिशङ्काम् ॥

Segmented

वन्दस्व आरात् प्रिय-सखैः पुनः दर्शनाय अत्र शौरेः काञ्ची-भर्तुः करिगिरि-तटे पुण्यम् एनम् विमानम् आधत्ते यत् कनक-वलभी-नीड-लीनैः कपोतैः अद्य अपि अम्भोरुह-भव-मख-आलग्-धूम-अभिशङ्काम्

Analysis

Word Lemma Parse
वन्दस्व वन्द् pos=v,p=2,n=s,l=lot
आरात् आरात् pos=i
प्रिय प्रिय pos=a,comp=y
सखैः सख pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
दर्शनाय दर्शन pos=n,g=n,c=4,n=s
अत्र अत्र pos=i
शौरेः शौरि pos=n,g=m,c=6,n=s
काञ्ची काञ्ची pos=n,comp=y
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
करिगिरि करिगिरि pos=n,comp=y
तटे तट pos=n,g=n,c=7,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
विमानम् विमान pos=n,g=m,c=2,n=s
आधत्ते आधा pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=2,n=s
कनक कनक pos=n,comp=y
वलभी वलभि pos=n,comp=y
नीड नीड pos=n,comp=y
लीनैः ली pos=va,g=m,c=3,n=p,f=part
कपोतैः कपोत pos=n,g=m,c=3,n=p
अद्य अद्य pos=i
अपि अपि pos=i
अम्भोरुह अम्भोरुह pos=n,comp=y
भव भव pos=n,comp=y
मख मख pos=n,comp=y
आलग् आलग् pos=va,comp=y,f=part
धूम धूम pos=n,comp=y
अभिशङ्काम् अभिशङ्का pos=n,g=f,c=2,n=s