Original

आकर्षन्तः प्रतिनवलतापुष्पगन्धोपहारान् आसिञ्चन्तः सरणिमभितः शीतलैः शीथुलेशैः भृङ्गीनादैर्मधुरमधुरं व्याहरन्तो वलन्ते कम्पाकूलोपवनपवना बन्धवस्ते ऽनुकूलाः ॥

Segmented

आकर्षन्तः प्रतिनव-लता-पुष्प-गन्ध-उपहारान् आसिञ्चन्तः सरणिम् अभितस् शीतलैः शीथु-लेशैः भृङ्गी-नादैः मधुर-मधुरम् व्याहरन्तो वलन्ते कम्पा-कूल-उपवन-पवनाः बन्धवः ते ऽनुकूलाः

Analysis

Word Lemma Parse
आकर्षन्तः आकृष् pos=va,g=m,c=1,n=p,f=part
प्रतिनव प्रतिनव pos=a,comp=y
लता लता pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
गन्ध गन्ध pos=n,comp=y
उपहारान् उपहार pos=n,g=m,c=2,n=p
आसिञ्चन्तः आसिच् pos=va,g=m,c=1,n=p,f=part
सरणिम् सरणि pos=n,g=f,c=2,n=s
अभितस् अभितस् pos=i
शीतलैः शीतल pos=a,g=m,c=3,n=p
शीथु शीथु pos=n,comp=y
लेशैः लेश pos=n,g=m,c=3,n=p
भृङ्गी भृङ्गी pos=n,comp=y
नादैः नाद pos=n,g=m,c=3,n=p
मधुर मधुर pos=a,comp=y
मधुरम् मधुर pos=a,g=n,c=2,n=s
व्याहरन्तो व्याहृ pos=va,g=m,c=1,n=p,f=part
वलन्ते वल् pos=v,p=3,n=p,l=lat
कम्पा कम्पा pos=n,comp=y
कूल कूल pos=n,comp=y
उपवन उपवन pos=n,comp=y
पवनाः पवन pos=n,g=m,c=1,n=p
बन्धवः बन्धु pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
ऽनुकूलाः अनुकूल pos=a,g=m,c=1,n=p