Original

गन्तव्यस्ते त्रिदिवविजयी मङ्गलाग्रेण देशः प्राप्तः ख्यातिं विहिततपसः प्राग्जयन्तस्य नाम्ना पारे चूर्ण्याः परिसरसमासीनगोविन्दवक्षोलक्ष्मीवीक्षाविवलनसुधाशीतलः केरलेषु ॥

Segmented

गन्तव्यः ते त्रिदिव-विजयी मङ्गल-अग्रेण देशः प्राप्तः ख्यातिम् विहित-तपसः प्राच्-जयन्तस्य नाम्ना पारे चूर्ण्याः परिसर-समास्-गोविन्द-वक्षः-लक्ष्मि-वीक्षा-विवलन-सुधा-शीतलः केरलेषु

Analysis

Word Lemma Parse
गन्तव्यः गम् pos=va,g=m,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
त्रिदिव त्रिदिव pos=n,comp=y
विजयी विजयिन् pos=a,g=m,c=1,n=s
मङ्गल मङ्गल pos=n,comp=y
अग्रेण अग्र pos=n,g=n,c=3,n=s
देशः देश pos=n,g=m,c=1,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
ख्यातिम् ख्याति pos=n,g=f,c=2,n=s
विहित विधा pos=va,comp=y,f=part
तपसः तपस् pos=n,g=m,c=6,n=s
प्राच् प्राञ्च् pos=a,comp=y
जयन्तस्य जयन्त pos=n,g=m,c=6,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
पारे पार pos=n,g=n,c=7,n=s
चूर्ण्याः चूर्णी pos=n,g=f,c=6,n=s
परिसर परिसर pos=n,comp=y
समास् समास् pos=va,comp=y,f=part
गोविन्द गोविन्द pos=n,comp=y
वक्षः वक्षस् pos=n,comp=y
लक्ष्मि लक्ष्मी pos=n,comp=y
वीक्षा वीक्षा pos=n,comp=y
विवलन विवलन pos=n,comp=y
सुधा सुधा pos=n,comp=y
शीतलः शीतल pos=a,g=m,c=1,n=s
केरलेषु केरल pos=n,g=m,c=7,n=p