Original

सौधे तुङ्गे सह दयितया को ऽपि सङ्क्रीडमानः प्राप स्वापं परमपुरुषः शेषभोगे श्रियेव चित्रा दैवी गतिरियमसौ शैलजामण्डितायां काञ्च्यां कम्पातटभुवि तयानन्वितो बुध्यते स्म ॥

Segmented

सौधे तुङ्गे सह दयितया को ऽपि संक्रीडमानः प्राप स्वापम् परमपुरुषः शेष-भोगे श्रिया इव चित्रा दैवी गतिः इयम् असौ शैलजा-मण्डितायाम् काञ्च्याम् कम्पा-तट-भुवि तया अन् अन्वितः बुध्यते स्म

Analysis

Word Lemma Parse
सौधे सौध pos=n,g=m,c=7,n=s
तुङ्गे तुङ्ग pos=a,g=m,c=7,n=s
सह सह pos=i
दयितया दयिता pos=n,g=f,c=3,n=s
को pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
संक्रीडमानः संक्रीड् pos=va,g=m,c=1,n=s,f=part
प्राप प्राप् pos=v,p=3,n=s,l=lit
स्वापम् स्वाप pos=n,g=m,c=2,n=s
परमपुरुषः परमपुरुष pos=n,g=m,c=1,n=s
शेष शेष pos=n,comp=y
भोगे भोग pos=n,g=m,c=7,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
इव इव pos=i
चित्रा चित्र pos=a,g=f,c=1,n=s
दैवी दैव pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
असौ अदस् pos=n,g=f,c=1,n=s
शैलजा शैलजा pos=n,comp=y
मण्डितायाम् मण्डय् pos=va,g=f,c=7,n=s,f=part
काञ्च्याम् काञ्ची pos=n,g=f,c=7,n=s
कम्पा कम्पा pos=n,comp=y
तट तट pos=n,comp=y
भुवि भू pos=n,g=f,c=7,n=s
तया तद् pos=n,g=f,c=3,n=s
अन् अन् pos=i
अन्वितः अन्वित pos=a,g=m,c=1,n=s
बुध्यते बुध् pos=v,p=3,n=s,l=lat
स्म स्म pos=i