Original

आस्थितः स्थगितवारिदपङ्क्त्या संध्यया गगनपश्चिमभागः ।सोर्मिविद्रुमविन्तानविभासा रञ्जितस्य जलधेः श्रियम् ऊहे ॥

Segmented

आस्थितः स्थगय्-वारिद-पङ्क्त्या संध्यया गगन-पश्चिम-भागः रञ्जितस्य जलधेः श्रियम् ऊहे

Analysis

Word Lemma Parse
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
स्थगय् स्थगय् pos=va,comp=y,f=part
वारिद वारिद pos=n,comp=y
पङ्क्त्या पङ्क्ति pos=n,g=f,c=3,n=s
संध्यया संध्या pos=n,g=f,c=3,n=s
गगन गगन pos=n,comp=y
पश्चिम पश्चिम pos=a,comp=y
भागः भाग pos=n,g=m,c=1,n=s
रञ्जितस्य रञ्जय् pos=va,g=m,c=6,n=s,f=part
जलधेः जलधि pos=n,g=m,c=6,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
ऊहे वह् pos=v,p=3,n=s,l=lit