Original

आकुलश् चलपतत्रिकुलानाम् आरवैर् अनुदितौषसरागः ।आययाव् अहरिदश्वविपाण्डुस् तुल्यतां दिनमुखेन दिनान्तः ॥

Segmented

आकुलः चल-पतत्रिन्-कुलानाम् आरवैः अन् उदित-औषस-रागः आययाव् अ हरित्-अश्व-विपाण्डुः तुल्य-ताम् दिन-मुखेन दिन-अन्तः

Analysis

Word Lemma Parse
आकुलः आकुल pos=a,g=m,c=1,n=s
चल चल pos=a,comp=y
पतत्रिन् पतत्रिन् pos=n,comp=y
कुलानाम् कुल pos=n,g=n,c=6,n=p
आरवैः आरव pos=n,g=m,c=3,n=p
अन् अन् pos=i
उदित उदि pos=va,comp=y,f=part
औषस औषस pos=a,comp=y
रागः राग pos=n,g=m,c=1,n=s
आययाव् आया pos=v,p=3,n=s,l=lit
pos=i
हरित् हरित् pos=a,comp=y
अश्व अश्व pos=n,comp=y
विपाण्डुः विपाण्डु pos=a,g=m,c=1,n=s
तुल्य तुल्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
दिन दिन pos=n,comp=y
मुखेन मुख pos=n,g=n,c=3,n=s
दिन दिन pos=n,comp=y
अन्तः अन्त pos=n,g=m,c=1,n=s