Original

आमोदवासितचलाधरपल्लवेषु निद्राकषायितविपाटललोचनेषु ।व्यामृष्टपत्त्रतिलकेषु विलासिनीनां शोभां बबन्ध वदनेषु मदावशेषः ॥

Segmented

आमोद-वासित-चल-अधर-पल्लवेषु निद्रा-कषायित-विपाटल-लोचनेषु व्यामृज्-पत्त्र-तिलकेषु विलासिनीनाम् शोभाम् बबन्ध वदनेषु मद-अवशेषः

Analysis

Word Lemma Parse
आमोद आमोद pos=n,comp=y
वासित वासय् pos=va,comp=y,f=part
चल चल pos=a,comp=y
अधर अधर pos=n,comp=y
पल्लवेषु पल्लव pos=n,g=n,c=7,n=p
निद्रा निद्रा pos=n,comp=y
कषायित कषायित pos=a,comp=y
विपाटल विपाटल pos=a,comp=y
लोचनेषु लोचन pos=n,g=n,c=7,n=p
व्यामृज् व्यामृज् pos=va,comp=y,f=part
पत्त्र पत्त्र pos=n,comp=y
तिलकेषु तिलक pos=n,g=n,c=7,n=p
विलासिनीनाम् विलासिनी pos=n,g=f,c=6,n=p
शोभाम् शोभा pos=n,g=f,c=2,n=s
बबन्ध बन्ध् pos=v,p=3,n=s,l=lit
वदनेषु वदन pos=n,g=n,c=7,n=p
मद मद pos=n,comp=y
अवशेषः अवशेष pos=n,g=m,c=1,n=s