Original

कान्ताजनं सुरतखेदनिमीलिताक्षं संवाहितुं समुपयान् इव मन्दमन्दम् ।हर्म्येषु माल्यमदिरापरिभोगगन्धान् आविश्चकार रजनीपरिवृत्तिवायुः ॥

Segmented

कान्ता-जनम् सुरत-खेद-निमीलित-अक्षम् संवाहितुम् समुपयान् इव मन्दमन्दम् हर्म्येषु माल्य-मदिरा-परिभोग-गन्धान् आविश्चकार रजनी-परिवृत्ति-वायुः

Analysis

Word Lemma Parse
कान्ता कान्ता pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s
सुरत सुरत pos=n,comp=y
खेद खेद pos=n,comp=y
निमीलित निमीलय् pos=va,comp=y,f=part
अक्षम् अक्ष pos=n,g=m,c=2,n=s
संवाहितुम् संवाहय् pos=vi
समुपयान् समुपे pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मन्दमन्दम् मन्दमन्दम् pos=i
हर्म्येषु हर्म्य pos=n,g=n,c=7,n=p
माल्य माल्य pos=n,comp=y
मदिरा मदिरा pos=n,comp=y
परिभोग परिभोग pos=n,comp=y
गन्धान् गन्ध pos=n,g=m,c=2,n=p
आविश्चकार आविष्कृ pos=v,p=3,n=s,l=lit
रजनी रजनी pos=n,comp=y
परिवृत्ति परिवृत्ति pos=n,comp=y
वायुः वायु pos=n,g=m,c=1,n=s