Original

निद्राविनोदितनितान्तरतिक्लमानाम् आयामिमङ्गलनिनादविबोधितानाम् ।रामासु भाविविरहाकुलितासु यूनां तत्पूर्वताम् इव समादधिरे रतानि ॥

Segmented

निद्रा-विनोदय्-नितान्त-रति-क्लमानाम् आयामिन्-मङ्गल-निनाद-विबोधितानाम् रामासु भावि-विरह-आकुलित यूनाम् तद्-पूर्व-ताम् इव समादधिरे रतानि

Analysis

Word Lemma Parse
निद्रा निद्रा pos=n,comp=y
विनोदय् विनोदय् pos=va,comp=y,f=part
नितान्त नितान्त pos=a,comp=y
रति रति pos=n,comp=y
क्लमानाम् क्लम pos=n,g=m,c=6,n=p
आयामिन् आयामिन् pos=a,comp=y
मङ्गल मङ्गल pos=n,comp=y
निनाद निनाद pos=n,comp=y
विबोधितानाम् विबोधय् pos=va,g=m,c=6,n=p,f=part
रामासु रामा pos=n,g=f,c=7,n=p
भावि भाविन् pos=a,comp=y
विरह विरह pos=n,comp=y
आकुलित आकुलित pos=a,g=f,c=7,n=p
यूनाम् युवन् pos=n,g=m,c=6,n=p
तद् तद् pos=n,comp=y
पूर्व पूर्व pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
इव इव pos=i
समादधिरे समाधा pos=v,p=3,n=p,l=lit
रतानि रत pos=n,g=n,c=1,n=p