Original

अन्योन्यरक्तमनसाम् अथ बिभ्रतीनां चेतोभुवो हरिसखाप्सरसां निदेशम् ।वैबोधिकध्वनिविभावितपश्चिमार्धा सा संहृतेव परिवृत्तिम् इयाय रात्रिः ॥

Segmented

अन्योन्य-रक्त-मनस् अथ बिभ्रतीनाम् चेतः-भुवः हरिसख-अप्सरसाम् निदेशम् वैबोधिक-ध्वनि-विभावय्-पश्चिम-अर्धा सा संहृता इव परिवृत्तिम् इयाय रात्रिः

Analysis

Word Lemma Parse
अन्योन्य अन्योन्य pos=n,comp=y
रक्त रञ्ज् pos=va,comp=y,f=part
मनस् मनस् pos=n,g=f,c=6,n=p
अथ अथ pos=i
बिभ्रतीनाम् भृ pos=va,g=f,c=6,n=p,f=part
चेतः चेतस् pos=n,comp=y
भुवः भू pos=n,g=f,c=6,n=s
हरिसख हरिसख pos=n,comp=y
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
निदेशम् निदेश pos=n,g=m,c=2,n=s
वैबोधिक वैबोधिक pos=n,comp=y
ध्वनि ध्वनि pos=n,comp=y
विभावय् विभावय् pos=va,comp=y,f=part
पश्चिम पश्चिम pos=a,comp=y
अर्धा अर्ध pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
संहृता संहृ pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
परिवृत्तिम् परिवृत्ति pos=n,g=f,c=2,n=s
इयाय pos=v,p=3,n=s,l=lit
रात्रिः रात्रि pos=n,g=f,c=1,n=s