Original

शीधुपानविधुरेषु वधूनां विघ्नताम् उपगतेषु वपुःषु ।ईहितं रतिरसाहितभावं वीतलक्ष्यम् अपि कामिषु रेजे ॥

Segmented

सीधु-पान-विधुरेषु वधूनाम् विघ्न-ताम् उपगतेषु वपुःषु ईहितम् रति-रस-आहित-भावम् वीत-लक्ष्यम् अपि कामिषु रेजे

Analysis

Word Lemma Parse
सीधु सीधु pos=n,comp=y
पान पान pos=n,comp=y
विधुरेषु विधुर pos=a,g=n,c=7,n=p
वधूनाम् वधू pos=n,g=f,c=6,n=p
विघ्न विघ्न pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
उपगतेषु उपगम् pos=va,g=n,c=7,n=p,f=part
वपुःषु वपुस् pos=n,g=n,c=7,n=p
ईहितम् ईह् pos=va,g=n,c=1,n=s,f=part
रति रति pos=n,comp=y
रस रस pos=n,comp=y
आहित आधा pos=va,comp=y,f=part
भावम् भाव pos=n,g=n,c=1,n=s
वीत वी pos=va,comp=y,f=part
लक्ष्यम् लक्ष्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
कामिषु कामिन् pos=n,g=m,c=7,n=p
रेजे राज् pos=v,p=3,n=s,l=lit