Original

धार्ष्ट्यलङ्घितयथोचितभूमौ निर्दयं विलुलितालकमाल्ये ।मानिनीरतिविधौ कुसुमेषुर् मत्तमत्त इव विभ्रमम् आप ॥

Segmented

धार्ष्ट्य-लङ्घित-यथोचित-भूमौ निर्दयम् विलुलित-अलक-माल्ये मानिनी-रति-विधौ कुसुमेषुः मत्त-मत्तः इव विभ्रमम् आप

Analysis

Word Lemma Parse
धार्ष्ट्य धार्ष्ट्य pos=n,comp=y
लङ्घित लङ्घय् pos=va,comp=y,f=part
यथोचित यथोचित pos=a,comp=y
भूमौ भूमि pos=n,g=f,c=7,n=s
निर्दयम् निर्दय pos=a,g=n,c=2,n=s
विलुलित विलुल् pos=va,comp=y,f=part
अलक अलक pos=n,comp=y
माल्ये माल्य pos=n,g=m,c=7,n=s
मानिनी मानिनी pos=n,comp=y
रति रति pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
कुसुमेषुः कुसुमेषु pos=n,g=m,c=1,n=s
मत्त मद् pos=va,comp=y,f=part
मत्तः मद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
विभ्रमम् विभ्रम pos=n,g=m,c=2,n=s
आप आप् pos=v,p=3,n=s,l=lit