Original

चित्तनिर्वृतिविधायि विविक्तं मन्मथो मधुमदः शशिभासः ।संगमश् च दयितैः स्म नयन्ति प्रेम काम् अपि भुवं प्रमदानाम् ॥

Segmented

चित्त-निर्वृति-विधायिन् विविक्तम् मन्मथो मधु-मदः शशि-भासः संगमः च दयितैः स्म नयन्ति प्रेम काम् अपि भुवम् प्रमदानाम्

Analysis

Word Lemma Parse
चित्त चित्त pos=n,comp=y
निर्वृति निर्वृति pos=n,comp=y
विधायिन् विधायिन् pos=a,g=n,c=1,n=s
विविक्तम् विविक्त pos=n,g=n,c=1,n=s
मन्मथो मन्मथ pos=n,g=m,c=1,n=s
मधु मधु pos=n,comp=y
मदः मद pos=n,g=m,c=1,n=s
शशि शशिन् pos=n,comp=y
भासः भास pos=n,g=m,c=1,n=s
संगमः संगम pos=n,g=m,c=1,n=s
pos=i
दयितैः दयित pos=a,g=m,c=3,n=p
स्म स्म pos=i
नयन्ति नी pos=v,p=3,n=p,l=lat
प्रेम प्रेमन् pos=n,g=n,c=2,n=s
काम् pos=n,g=f,c=2,n=s
अपि अपि pos=i
भुवम् भू pos=n,g=f,c=2,n=s
प्रमदानाम् प्रमदा pos=n,g=f,c=6,n=p