Original

मा गमन् मदविमूढधियो नः प्रोज्झ्य रन्तुम् इति शङ्कितनाथाः ।योषितो न मदिरां भृशम् ईषुः प्रेम पश्यति भयान्य् अपदे ऽपि ॥

Segmented

मा गमन् मद-विमूढ-धियः नः प्रोज्झ्य रन्तुम् इति शङ्कित-नाथाः योषितो न मदिराम् भृशम् ईषुः प्रेम पश्यति भयान्य् अ पदे ऽपि

Analysis

Word Lemma Parse
मा मा pos=i
गमन् गम् pos=v,p=3,n=s,l=lun_unaug
मद मद pos=n,comp=y
विमूढ विमुह् pos=va,comp=y,f=part
धियः धी pos=n,g=f,c=2,n=p
नः मद् pos=n,g=,c=2,n=p
प्रोज्झ्य प्रोझ् pos=vi
रन्तुम् रम् pos=vi
इति इति pos=i
शङ्कित शङ्क् pos=va,comp=y,f=part
नाथाः नाथ pos=n,g=f,c=1,n=p
योषितो योषित् pos=n,g=f,c=1,n=p
pos=i
मदिराम् मदिरा pos=n,g=f,c=2,n=s
भृशम् भृशम् pos=i
ईषुः इष् pos=v,p=3,n=p,l=lit
प्रेम प्रेमन् pos=n,g=n,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
भयान्य् भय pos=n,g=n,c=2,n=p
pos=i
पदे पद pos=n,g=n,c=7,n=s
ऽपि अपि pos=i