Original

अग्रसानुषु नितान्तपिशङ्गैर् भूरुहान् मृदुकरैर् अवलम्ब्य ।अस्तशैलगहनं नु विवस्वान् आविवेश जलधिं नु महीं नु ॥

Segmented

अग्र-सानुषु नितान्त-पिशङ्गैः भूरुहान् मृदु-करैः अवलम्ब्य अस्त-शैल-गहनम् नु विवस्वान् आविवेश जलधिम् नु महीम् नु

Analysis

Word Lemma Parse
अग्र अग्र pos=n,comp=y
सानुषु सानु pos=n,g=m,c=7,n=p
नितान्त नितान्त pos=a,comp=y
पिशङ्गैः पिशङ्ग pos=a,g=m,c=3,n=p
भूरुहान् भूरुह pos=n,g=m,c=2,n=p
मृदु मृदु pos=a,comp=y
करैः कर pos=n,g=m,c=3,n=p
अवलम्ब्य अवलम्ब् pos=vi
अस्त अस्त pos=n,comp=y
शैल शैल pos=n,comp=y
गहनम् गहन pos=a,g=m,c=2,n=s
नु नु pos=i
विवस्वान् विवस्वन्त् pos=n,g=m,c=1,n=s
आविवेश आविश् pos=v,p=3,n=s,l=lit
जलधिम् जलधि pos=n,g=m,c=2,n=s
नु नु pos=i
महीम् मही pos=n,g=f,c=2,n=s
नु नु pos=i