Original

आहिते नु मधुना मधुरत्वे चेष्टितस्य गमिते नु विकासम् ।आबभौ नव इवोद्धतरागः कामिनीष्व् अवसरः कुसुमेषोः ॥

Segmented

आहिते नु मधुना मधुर-त्वे चेष्टितस्य गमिते नु विकासम् आबभौ नव इव उद्धत-रागः कामिनीष्व् अवसरः कुसुमेषोः

Analysis

Word Lemma Parse
आहिते आधा pos=va,g=n,c=7,n=s,f=part
नु नु pos=i
मधुना मधु pos=n,g=n,c=3,n=s
मधुर मधुर pos=a,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
चेष्टितस्य चेष्टित pos=n,g=n,c=6,n=s
गमिते गमय् pos=va,g=n,c=7,n=s,f=part
नु नु pos=i
विकासम् विकास pos=n,g=m,c=2,n=s
आबभौ आभा pos=v,p=3,n=s,l=lit
नव नव pos=a,g=m,c=1,n=s
इव इव pos=i
उद्धत उद्धन् pos=va,comp=y,f=part
रागः राग pos=n,g=m,c=1,n=s
कामिनीष्व् कामिनी pos=n,g=f,c=7,n=p
अवसरः अवसर pos=n,g=m,c=1,n=s
कुसुमेषोः कुसुमेषु pos=n,g=m,c=6,n=s