Original

योषिद् उद्धतमनोभवरागा मानवत्य् अपि ययौ दयिताङ्कम् ।कारयत्य् अनिभृता गुणदोषे वारुणी खलु रहस्यविभेदम् ॥

Segmented

योषिद् उद्धत-मनोभव-रागा मानवत्य् अपि ययौ दयित-अङ्कम् कारयत्य् अ निभृता गुण-दोषे वारुणी खलु रहस्य-विभेदम्

Analysis

Word Lemma Parse
योषिद् योषित् pos=n,g=f,c=1,n=s
उद्धत उद्धन् pos=va,comp=y,f=part
मनोभव मनोभव pos=n,comp=y
रागा राग pos=n,g=f,c=1,n=s
मानवत्य् मानवती pos=n,g=f,c=1,n=s
अपि अपि pos=i
ययौ या pos=v,p=3,n=s,l=lit
दयित दयित pos=a,comp=y
अङ्कम् अङ्क pos=n,g=m,c=2,n=s
कारयत्य् कारय् pos=v,p=3,n=s,l=lat
pos=i
निभृता निभृत pos=a,g=f,c=1,n=s
गुण गुण pos=n,comp=y
दोषे दोष pos=n,g=m,c=7,n=s
वारुणी वारुणी pos=n,g=f,c=1,n=s
खलु खलु pos=i
रहस्य रहस्य pos=n,comp=y
विभेदम् विभेद pos=n,g=m,c=2,n=s