Original

रुन्धती नयनवाक्यविकासं सादितो भयकरा परिरम्भे ।व्रीडितस्य ललितं युवतीनां क्षीबता बहुगुणैर् अनुजह्रे ॥

Segmented

रुन्धती नयन-वाक्य-विकासम् सा आदितस् भय-करी परिरम्भे व्रीडितस्य ललितम् युवतीनाम् क्षीब-ता बहु-गुणैः अनुजह्रे

Analysis

Word Lemma Parse
रुन्धती रुध् pos=va,g=f,c=1,n=s,f=part
नयन नयन pos=n,comp=y
वाक्य वाक्य pos=n,comp=y
विकासम् विकास pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
आदितस् आदितस् pos=i
भय भय pos=n,comp=y
करी कर pos=a,g=f,c=1,n=s
परिरम्भे परिरम्भ pos=n,g=m,c=7,n=s
व्रीडितस्य व्रीड् pos=va,g=m,c=6,n=s,f=part
ललितम् ललित pos=n,g=n,c=2,n=s
युवतीनाम् युवति pos=n,g=f,c=6,n=p
क्षीब क्षीब pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
बहु बहु pos=a,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
अनुजह्रे अनुहृ pos=v,p=3,n=s,l=lit