Original

भर्तृषूपसखि निक्षिपतीनाम् आत्मनो मधुमदोद्यमितानाम् ।व्रीडया विफलया वनितानां न स्थितं न विगतं हृदयेषु ॥

Segmented

भर्तृ उपसखि निक्षिपतीनाम् आत्मनो मधु-मद-उद्यमितानाम् व्रीडया विफलया वनितानाम् न स्थितम् न विगतम् हृदयेषु

Analysis

Word Lemma Parse
भर्तृ भर्तृ pos=n,g=m,c=7,n=p
उपसखि उपसखि pos=i
निक्षिपतीनाम् निक्षिप् pos=va,g=f,c=6,n=p,f=part
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
मधु मधु pos=n,comp=y
मद मद pos=n,comp=y
उद्यमितानाम् उद्यमय् pos=va,g=f,c=6,n=p,f=part
व्रीडया व्रीडा pos=n,g=f,c=3,n=s
विफलया विफल pos=a,g=f,c=3,n=s
वनितानाम् वनिता pos=n,g=f,c=6,n=p
pos=i
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
pos=i
विगतम् विगम् pos=va,g=n,c=1,n=s,f=part
हृदयेषु हृदय pos=n,g=n,c=7,n=p