Original

वाससां शिथिलताम् उपनाभि ह्रीनिरासम् अपदे कुपितानि ।योषितां विदधती गुणपक्षे निर्ममार्ज मदिरा वचनीयम् ॥

Segmented

वाससाम् शिथिल-ताम् उपनाभि ह्री-निरासम् अ पदे कुपितानि योषिताम् विदधती गुण-पक्षे निर्ममार्ज मदिरा वचनीयम्

Analysis

Word Lemma Parse
वाससाम् वासस् pos=n,g=n,c=6,n=p
शिथिल शिथिल pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
उपनाभि उपनाभि pos=i
ह्री ह्री pos=n,comp=y
निरासम् निरास pos=n,g=m,c=2,n=s
pos=i
पदे पद pos=n,g=n,c=7,n=s
कुपितानि कुप् pos=va,g=n,c=2,n=p,f=part
योषिताम् योषित् pos=n,g=f,c=6,n=p
विदधती विधा pos=va,g=f,c=1,n=s,f=part
गुण गुण pos=n,comp=y
पक्षे पक्ष pos=n,g=m,c=7,n=s
निर्ममार्ज निर्मृज् pos=v,p=3,n=s,l=lit
मदिरा मदिरा pos=n,g=f,c=1,n=s
वचनीयम् वचनीय pos=n,g=n,c=2,n=s