Original

बद्धकोपविकृतीर् अपि रामाश् चारुताभिमतताम् उपनिन्ये ।वश्यतां मधुमदो दयितानाम् आत्मवर्गहितम् इच्छति सर्वः ॥

Segmented

बद्ध-कोप-विकृतीः अपि रामाः चारु-ता-अभिमत-ताम् उपनिन्ये वश्य-ताम् मधु-मदः दयितानाम् आत्म-वर्ग-हितम् इच्छति सर्वः

Analysis

Word Lemma Parse
बद्ध बन्ध् pos=va,comp=y,f=part
कोप कोप pos=n,comp=y
विकृतीः विकृति pos=n,g=f,c=2,n=p
अपि अपि pos=i
रामाः रामा pos=n,g=f,c=2,n=p
चारु चारु pos=a,comp=y
ता ता pos=n,comp=y
अभिमत अभिमन् pos=va,comp=y,f=part
ताम् ता pos=n,g=f,c=2,n=s
उपनिन्ये उपनी pos=v,p=3,n=s,l=lit
वश्य वश्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
मधु मधु pos=n,comp=y
मदः मद pos=n,g=m,c=1,n=s
दयितानाम् दयिता pos=n,g=f,c=6,n=p
आत्म आत्मन् pos=n,comp=y
वर्ग वर्ग pos=n,comp=y
हितम् हित pos=a,g=n,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
सर्वः सर्व pos=n,g=m,c=1,n=s