Original

रागजान्तनयनेषु नितान्तं विद्रुमारुणकपोलतलेषु ।सर्वगापि ददृशे वनितानां दर्पणेष्व् इव मुखेषु मदश्रीः ॥

Segmented

राग-ज-अन्त-नयनेषु नितान्तम् विद्रुम-अरुण-कपोल-तलेषु सर्व-गा अपि ददृशे वनितानाम् दर्पणेष्व् इव मुखेषु मद-श्रीः

Analysis

Word Lemma Parse
राग राग pos=n,comp=y
pos=a,comp=y
अन्त अन्त pos=n,comp=y
नयनेषु नयन pos=n,g=n,c=7,n=p
नितान्तम् नितान्त pos=a,g=n,c=2,n=s
विद्रुम विद्रुम pos=n,comp=y
अरुण अरुण pos=a,comp=y
कपोल कपोल pos=n,comp=y
तलेषु तल pos=n,g=n,c=7,n=p
सर्व सर्व pos=n,comp=y
गा pos=a,g=f,c=1,n=s
अपि अपि pos=i
ददृशे दृश् pos=v,p=3,n=s,l=lit
वनितानाम् वनिता pos=n,g=f,c=6,n=p
दर्पणेष्व् दर्पण pos=n,g=m,c=7,n=p
इव इव pos=i
मुखेषु मुख pos=n,g=n,c=7,n=p
मद मद pos=n,comp=y
श्रीः श्री pos=n,g=f,c=1,n=s