Original

क्षीणयावकरसो ऽप्य् अतिपानैः कान्तदन्तपदसम्भृतशोभः ।आययाव् अतितराम् इव वध्वाः सान्द्रताम् अधरपल्लवरागः ॥

Segmented

क्षीण-यावक-रसः ऽप्य् अति पानैः कान्त-दन्त-पद-सम्भृत-शोभः आययाव् अतितराम् इव वध्वाः सान्द्र-ताम् अधर-पल्लव-रागः

Analysis

Word Lemma Parse
क्षीण क्षि pos=va,comp=y,f=part
यावक यावक pos=n,comp=y
रसः रस pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
अति अति pos=i
पानैः पान pos=n,g=n,c=3,n=p
कान्त कान्त pos=a,comp=y
दन्त दन्त pos=n,comp=y
पद पद pos=n,comp=y
सम्भृत सम्भृत pos=a,comp=y
शोभः शोभा pos=n,g=m,c=1,n=s
आययाव् आया pos=v,p=3,n=s,l=lit
अतितराम् अतितराम् pos=i
इव इव pos=i
वध्वाः वधू pos=n,g=f,c=6,n=s
सान्द्र सान्द्र pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अधर अधर pos=n,comp=y
पल्लव पल्लव pos=n,comp=y
रागः राग pos=n,g=m,c=1,n=s