Original

तुल्यरूपम् असितोत्पलम् अक्ष्णोः कर्णगं निरुपकारि विदित्वा ।योषितः सुहृद् इव प्रविभेजे लम्भितेक्षणरुचिर् मदरागः ॥

Segmented

तुल्य-रूपम् असित-उत्पलम् अक्ष्णोः कर्ण-गम् निरुपकारि विदित्वा योषितः सुहृद् इव प्रविभेजे लम्भय्-ईक्षण-रुचिः मद-रागः

Analysis

Word Lemma Parse
तुल्य तुल्य pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
असित असित pos=a,comp=y
उत्पलम् उत्पल pos=n,g=n,c=2,n=s
अक्ष्णोः अक्षि pos=n,g=,c=6,n=d
कर्ण कर्ण pos=n,comp=y
गम् pos=a,g=n,c=2,n=s
निरुपकारि निरुपकारिन् pos=a,g=n,c=2,n=s
विदित्वा विद् pos=vi
योषितः योषित् pos=n,g=f,c=2,n=p
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
इव इव pos=i
प्रविभेजे प्रविभज् pos=v,p=3,n=s,l=lit
लम्भय् लम्भय् pos=va,comp=y,f=part
ईक्षण ईक्षण pos=n,comp=y
रुचिः रुचि pos=n,g=m,c=1,n=s
मद मद pos=n,comp=y
रागः राग pos=n,g=m,c=1,n=s